#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्वणीय (Samskrit Shabdroop - अर्वणीय)

अर्वणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्वणीयः

अर्वणीयौ

अर्वणीयाः

द्वितीया

अर्वणीयम्

अर्वणीयौ

अर्वणीयान्

तृतीया

अर्वणीयेन

अर्वणीयाभ्याम्

अर्वणीयैः

चतुर्थी

अर्वणीयाय

अर्वणीयाभ्याम्

अर्वणीयेभ्यः

पञ्चमी

अर्वणीयात् / अर्वणीयाद्

अर्वणीयाभ्याम्

अर्वणीयेभ्यः

षष्ठी

अर्वणीयस्य

अर्वणीययोः

अर्वणीयानाम्

सप्तमी

अर्वणीये

अर्वणीययोः

अर्वणीयेषु

सम्बोधनम्

हे अर्वणीय !

हे अर्वणीयौ !

हे अर्वणीयाः !