Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्वणीय (Samskrit Shabdroop - अर्वणीय)

अर्वणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्वणीयःअर्वणीयौअर्वणीयाः
द्वितीया (to)अर्वणीयम्अर्वणीयौअर्वणीयान्
तृतीया (by/with/through)अर्वणीयेनअर्वणीयाभ्याम्अर्वणीयैः
चतुर्थी (to/for)अर्वणीयायअर्वणीयाभ्याम्अर्वणीयेभ्यः
पञ्चमी (from)अर्वणीयात् / अर्वणीयाद्अर्वणीयाभ्याम्अर्वणीयेभ्यः
षष्ठी (of/'s)अर्वणीयस्यअर्वणीययोःअर्वणीयानाम्
सप्तमी (in/on/at/among)अर्वणीयेअर्वणीययोःअर्वणीयेषु
सम्बोधनम् (O!)हे अर्वणीय !हे अर्वणीयौ !हे अर्वणीयाः !