संस्कृत शब्दरूप - अर्वणीय (Samskrit Shabdroop - अर्वणीय)
अर्वणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्वणीयः | अर्वणीयौ | अर्वणीयाः |
द्वितीया (to) | अर्वणीयम् | अर्वणीयौ | अर्वणीयान् |
तृतीया (by/with/through) | अर्वणीयेन | अर्वणीयाभ्याम् | अर्वणीयैः |
चतुर्थी (to/for) | अर्वणीयाय | अर्वणीयाभ्याम् | अर्वणीयेभ्यः |
पञ्चमी (from) | अर्वणीयात् / अर्वणीयाद् | अर्वणीयाभ्याम् | अर्वणीयेभ्यः |
षष्ठी (of/'s) | अर्वणीयस्य | अर्वणीययोः | अर्वणीयानाम् |
सप्तमी (in/on/at/among) | अर्वणीये | अर्वणीययोः | अर्वणीयेषु |
सम्बोधनम् (O!) | हे अर्वणीय ! | हे अर्वणीयौ ! | हे अर्वणीयाः ! |