#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्वक (Samskrit Shabdroop - अर्वक)

अर्वक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्वकः

अर्वकौ

अर्वकाः

द्वितीया

अर्वकम्

अर्वकौ

अर्वकान्

तृतीया

अर्वकेण

अर्वकाभ्याम्

अर्वकैः

चतुर्थी

अर्वकाय

अर्वकाभ्याम्

अर्वकेभ्यः

पञ्चमी

अर्वकात् / अर्वकाद्

अर्वकाभ्याम्

अर्वकेभ्यः

षष्ठी

अर्वकस्य

अर्वकयोः

अर्वकाणाम्

सप्तमी

अर्वके

अर्वकयोः

अर्वकेषु

सम्बोधनम्

हे अर्वक !

हे अर्वकौ !

हे अर्वकाः !