Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्वक (Samskrit Shabdroop - अर्वक)

अर्वक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्वकःअर्वकौअर्वकाः
द्वितीया (to)अर्वकम्अर्वकौअर्वकान्
तृतीया (by/with/through)अर्वकेणअर्वकाभ्याम्अर्वकैः
चतुर्थी (to/for)अर्वकायअर्वकाभ्याम्अर्वकेभ्यः
पञ्चमी (from)अर्वकात् / अर्वकाद्अर्वकाभ्याम्अर्वकेभ्यः
षष्ठी (of/'s)अर्वकस्यअर्वकयोःअर्वकाणाम्
सप्तमी (in/on/at/among)अर्वकेअर्वकयोःअर्वकेषु
सम्बोधनम् (O!)हे अर्वक !हे अर्वकौ !हे अर्वकाः !