Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मथिन् (Samskrit Shabdroop - मथिन्)

मथिन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामन्थाःमन्थानौमन्थानः
द्वितीया (to)मन्थानम्मन्थानौमथः
तृतीया (by/with/through)मथामथिभ्याम्मथिभिः
चतुर्थी (to/for)मथेमथिभ्याम्मथिभ्यः
पञ्चमी (from)मथःमथिभ्याम्मथिभ्यः
षष्ठी (of/'s)मथःमथोःमथाम्
सप्तमी (in/on/at/among)मथिमथोःमथिषु
सम्बोधनम् (O!)हे मन्थाः!हे मन्थानौ!हे मन्थानः!