Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अरुण (Samskrit Shabdroop - अरुण)

अरुण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरुणःअरुणौअरुणाः
द्वितीया (to)अरुणम्अरुणौअरुणान्
तृतीया (by/with/through)अरुणेनअरुणाभ्याम्अरुणैः
चतुर्थी (to/for)अरुणायअरुणाभ्याम्अरुणेभ्यः
पञ्चमी (from)अरुणात् / अरुणाद्अरुणाभ्याम्अरुणेभ्यः
षष्ठी (of/'s)अरुणस्यअरुणयोःअरुणानाम्
सप्तमी (in/on/at/among)अरुणेअरुणयोःअरुणेषु
सम्बोधनम् (O!)हे अरुण !हे अरुणौ !हे अरुणाः !