notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - अरुज (Samskrit Shabdroop - अरुज)

अरुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरुजःअरुजौअरुजाः
द्वितीया (to)अरुजम्अरुजौअरुजान्
तृतीया (by/with/through)अरुजेनअरुजाभ्याम्अरुजैः
चतुर्थी (to/for)अरुजायअरुजाभ्याम्अरुजेभ्यः
पञ्चमी (from)अरुजात् / अरुजाद्अरुजाभ्याम्अरुजेभ्यः
षष्ठी (of/'s)अरुजस्यअरुजयोःअरुजानाम्
सप्तमी (in/on/at/among)अरुजेअरुजयोःअरुजेषु
सम्बोधनम् (O!)हे अरुज !हे अरुजौ !हे अरुजाः !