संस्कृत शब्दरूप - अरीहणीय (Samskrit Shabdroop - अरीहणीय)
अरीहणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अरीहणीयः | अरीहणीयौ | अरीहणीयाः |
द्वितीया (to) | अरीहणीयम् | अरीहणीयौ | अरीहणीयान् |
तृतीया (by/with/through) | अरीहणीयेन | अरीहणीयाभ्याम् | अरीहणीयैः |
चतुर्थी (to/for) | अरीहणीयाय | अरीहणीयाभ्याम् | अरीहणीयेभ्यः |
पञ्चमी (from) | अरीहणीयात् / अरीहणीयाद् | अरीहणीयाभ्याम् | अरीहणीयेभ्यः |
षष्ठी (of/'s) | अरीहणीयस्य | अरीहणीययोः | अरीहणीयानाम् |
सप्तमी (in/on/at/among) | अरीहणीये | अरीहणीययोः | अरीहणीयेषु |
सम्बोधनम् (O!) | हे अरीहणीय ! | हे अरीहणीयौ ! | हे अरीहणीयाः ! |