Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अरीहणीय (Samskrit Shabdroop - अरीहणीय)

अरीहणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरीहणीयःअरीहणीयौअरीहणीयाः
द्वितीया (to)अरीहणीयम्अरीहणीयौअरीहणीयान्
तृतीया (by/with/through)अरीहणीयेनअरीहणीयाभ्याम्अरीहणीयैः
चतुर्थी (to/for)अरीहणीयायअरीहणीयाभ्याम्अरीहणीयेभ्यः
पञ्चमी (from)अरीहणीयात् / अरीहणीयाद्अरीहणीयाभ्याम्अरीहणीयेभ्यः
षष्ठी (of/'s)अरीहणीयस्यअरीहणीययोःअरीहणीयानाम्
सप्तमी (in/on/at/among)अरीहणीयेअरीहणीययोःअरीहणीयेषु
सम्बोधनम् (O!)हे अरीहणीय !हे अरीहणीयौ !हे अरीहणीयाः !