#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरीहणीय (Samskrit Shabdroop - अरीहणीय)

अरीहणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरीहणीयः

अरीहणीयौ

अरीहणीयाः

द्वितीया

अरीहणीयम्

अरीहणीयौ

अरीहणीयान्

तृतीया

अरीहणीयेन

अरीहणीयाभ्याम्

अरीहणीयैः

चतुर्थी

अरीहणीयाय

अरीहणीयाभ्याम्

अरीहणीयेभ्यः

पञ्चमी

अरीहणीयात् / अरीहणीयाद्

अरीहणीयाभ्याम्

अरीहणीयेभ्यः

षष्ठी

अरीहणीयस्य

अरीहणीययोः

अरीहणीयानाम्

सप्तमी

अरीहणीये

अरीहणीययोः

अरीहणीयेषु

सम्बोधनम्

हे अरीहणीय !

हे अरीहणीयौ !

हे अरीहणीयाः !