पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अरीहणीय (Samskrit Shabdroop - अरीहणीय)

अरीहणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरीहणीयःअरीहणीयौअरीहणीयाः
द्वितीयाअरीहणीयम्अरीहणीयौअरीहणीयान्
तृतीयाअरीहणीयेनअरीहणीयाभ्याम्अरीहणीयैः
चतुर्थीअरीहणीयायअरीहणीयाभ्याम्अरीहणीयेभ्यः
पञ्चमीअरीहणीयात् / अरीहणीयाद्अरीहणीयाभ्याम्अरीहणीयेभ्यः
षष्ठीअरीहणीयस्यअरीहणीययोःअरीहणीयानाम्
सप्तमीअरीहणीयेअरीहणीययोःअरीहणीयेषु
सम्बोधनम्हे अरीहणीय !हे अरीहणीयौ !हे अरीहणीयाः !