#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थ्य (Samskrit Shabdroop - अर्थ्य)

अर्थ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थ्यः

अर्थ्यौ

अर्थ्याः

द्वितीया

अर्थ्यम्

अर्थ्यौ

अर्थ्यान्

तृतीया

अर्थ्येन

अर्थ्याभ्याम्

अर्थ्यैः

चतुर्थी

अर्थ्याय

अर्थ्याभ्याम्

अर्थ्येभ्यः

पञ्चमी

अर्थ्यात् / अर्थ्याद्

अर्थ्याभ्याम्

अर्थ्येभ्यः

षष्ठी

अर्थ्यस्य

अर्थ्ययोः

अर्थ्यानाम्

सप्तमी

अर्थ्ये

अर्थ्ययोः

अर्थ्येषु

सम्बोधनम्

हे अर्थ्य !

हे अर्थ्यौ !

हे अर्थ्याः !