Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थ्य (Samskrit Shabdroop - अर्थ्य)

अर्थ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थ्यःअर्थ्यौअर्थ्याः
द्वितीया (to)अर्थ्यम्अर्थ्यौअर्थ्यान्
तृतीया (by/with/through)अर्थ्येनअर्थ्याभ्याम्अर्थ्यैः
चतुर्थी (to/for)अर्थ्यायअर्थ्याभ्याम्अर्थ्येभ्यः
पञ्चमी (from)अर्थ्यात् / अर्थ्याद्अर्थ्याभ्याम्अर्थ्येभ्यः
षष्ठी (of/'s)अर्थ्यस्यअर्थ्ययोःअर्थ्यानाम्
सप्तमी (in/on/at/among)अर्थ्येअर्थ्ययोःअर्थ्येषु
सम्बोधनम् (O!)हे अर्थ्य !हे अर्थ्यौ !हे अर्थ्याः !