Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्द (Samskrit Shabdroop - अर्द)

अर्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्दःअर्दौअर्दाः
द्वितीया (to)अर्दम्अर्दौअर्दान्
तृतीया (by/with/through)अर्देनअर्दाभ्याम्अर्दैः
चतुर्थी (to/for)अर्दायअर्दाभ्याम्अर्देभ्यः
पञ्चमी (from)अर्दात् / अर्दाद्अर्दाभ्याम्अर्देभ्यः
षष्ठी (of/'s)अर्दस्यअर्दयोःअर्दानाम्
सप्तमी (in/on/at/among)अर्देअर्दयोःअर्देषु
सम्बोधनम् (O!)हे अर्द !हे अर्दौ !हे अर्दाः !