#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्द (Samskrit Shabdroop - अर्द)

अर्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्दः

अर्दौ

अर्दाः

द्वितीया

अर्दम्

अर्दौ

अर्दान्

तृतीया

अर्देन

अर्दाभ्याम्

अर्दैः

चतुर्थी

अर्दाय

अर्दाभ्याम्

अर्देभ्यः

पञ्चमी

अर्दात् / अर्दाद्

अर्दाभ्याम्

अर्देभ्यः

षष्ठी

अर्दस्य

अर्दयोः

अर्दानाम्

सप्तमी

अर्दे

अर्दयोः

अर्देषु

सम्बोधनम्

हे अर्द !

हे अर्दौ !

हे अर्दाः !