#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थितव्य (Samskrit Shabdroop - अर्थितव्य)

अर्थितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थितव्यः

अर्थितव्यौ

अर्थितव्याः

द्वितीया

अर्थितव्यम्

अर्थितव्यौ

अर्थितव्यान्

तृतीया

अर्थितव्येन

अर्थितव्याभ्याम्

अर्थितव्यैः

चतुर्थी

अर्थितव्याय

अर्थितव्याभ्याम्

अर्थितव्येभ्यः

पञ्चमी

अर्थितव्यात् / अर्थितव्याद्

अर्थितव्याभ्याम्

अर्थितव्येभ्यः

षष्ठी

अर्थितव्यस्य

अर्थितव्ययोः

अर्थितव्यानाम्

सप्तमी

अर्थितव्ये

अर्थितव्ययोः

अर्थितव्येषु

सम्बोधनम्

हे अर्थितव्य !

हे अर्थितव्यौ !

हे अर्थितव्याः !