अद्य​ मङ्गलवासरः।
🕒 ०३:०४:२३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थित (Samskrit Shabdroop - अर्थित)

अर्थित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थितःअर्थितौअर्थिताः
द्वितीया (to)अर्थितम्अर्थितौअर्थितान्
तृतीया (by/with/through)अर्थितेनअर्थिताभ्याम्अर्थितैः
चतुर्थी (to/for)अर्थितायअर्थिताभ्याम्अर्थितेभ्यः
पञ्चमी (from)अर्थितात् / अर्थिताद्अर्थिताभ्याम्अर्थितेभ्यः
षष्ठी (of/'s)अर्थितस्यअर्थितयोःअर्थितानाम्
सप्तमी (in/on/at/among)अर्थितेअर्थितयोःअर्थितेषु
सम्बोधनम् (O!)हे अर्थित !हे अर्थितौ !हे अर्थिताः !