#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थायक (Samskrit Shabdroop - अर्थायक)

अर्थायक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थायकः

अर्थायकौ

अर्थायकाः

द्वितीया

अर्थायकम्

अर्थायकौ

अर्थायकान्

तृतीया

अर्थायकेन

अर्थायकाभ्याम्

अर्थायकैः

चतुर्थी

अर्थायकाय

अर्थायकाभ्याम्

अर्थायकेभ्यः

पञ्चमी

अर्थायकात् / अर्थायकाद्

अर्थायकाभ्याम्

अर्थायकेभ्यः

षष्ठी

अर्थायकस्य

अर्थायकयोः

अर्थायकानाम्

सप्तमी

अर्थायके

अर्थायकयोः

अर्थायकेषु

सम्बोधनम्

हे अर्थायक !

हे अर्थायकौ !

हे अर्थायकाः !