Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थायक (Samskrit Shabdroop - अर्थायक)

अर्थायक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थायकःअर्थायकौअर्थायकाः
द्वितीया (to)अर्थायकम्अर्थायकौअर्थायकान्
तृतीया (by/with/through)अर्थायकेनअर्थायकाभ्याम्अर्थायकैः
चतुर्थी (to/for)अर्थायकायअर्थायकाभ्याम्अर्थायकेभ्यः
पञ्चमी (from)अर्थायकात् / अर्थायकाद्अर्थायकाभ्याम्अर्थायकेभ्यः
षष्ठी (of/'s)अर्थायकस्यअर्थायकयोःअर्थायकानाम्
सप्तमी (in/on/at/among)अर्थायकेअर्थायकयोःअर्थायकेषु
सम्बोधनम् (O!)हे अर्थायक !हे अर्थायकौ !हे अर्थायकाः !