Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थयितव्य (Samskrit Shabdroop - अर्थयितव्य)

अर्थयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थयितव्यःअर्थयितव्यौअर्थयितव्याः
द्वितीया (to)अर्थयितव्यम्अर्थयितव्यौअर्थयितव्यान्
तृतीया (by/with/through)अर्थयितव्येनअर्थयितव्याभ्याम्अर्थयितव्यैः
चतुर्थी (to/for)अर्थयितव्यायअर्थयितव्याभ्याम्अर्थयितव्येभ्यः
पञ्चमी (from)अर्थयितव्यात् / अर्थयितव्याद्अर्थयितव्याभ्याम्अर्थयितव्येभ्यः
षष्ठी (of/'s)अर्थयितव्यस्यअर्थयितव्ययोःअर्थयितव्यानाम्
सप्तमी (in/on/at/among)अर्थयितव्येअर्थयितव्ययोःअर्थयितव्येषु
सम्बोधनम् (O!)हे अर्थयितव्य !हे अर्थयितव्यौ !हे अर्थयितव्याः !