संस्कृत शब्दरूप - अर्थयितव्य (Samskrit Shabdroop - अर्थयितव्य)
अर्थयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्थयितव्यः | अर्थयितव्यौ | अर्थयितव्याः |
द्वितीया (to) | अर्थयितव्यम् | अर्थयितव्यौ | अर्थयितव्यान् |
तृतीया (by/with/through) | अर्थयितव्येन | अर्थयितव्याभ्याम् | अर्थयितव्यैः |
चतुर्थी (to/for) | अर्थयितव्याय | अर्थयितव्याभ्याम् | अर्थयितव्येभ्यः |
पञ्चमी (from) | अर्थयितव्यात् / अर्थयितव्याद् | अर्थयितव्याभ्याम् | अर्थयितव्येभ्यः |
षष्ठी (of/'s) | अर्थयितव्यस्य | अर्थयितव्ययोः | अर्थयितव्यानाम् |
सप्तमी (in/on/at/among) | अर्थयितव्ये | अर्थयितव्ययोः | अर्थयितव्येषु |
सम्बोधनम् (O!) | हे अर्थयितव्य ! | हे अर्थयितव्यौ ! | हे अर्थयितव्याः ! |