#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थलाभ (Samskrit Shabdroop - अर्थलाभ)

अर्थलाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थलाभः

अर्थलाभौ

अर्थलाभाः

द्वितीया

अर्थलाभम्

अर्थलाभौ

अर्थलाभान्

तृतीया

अर्थलाभेन

अर्थलाभाभ्याम्

अर्थलाभैः

चतुर्थी

अर्थलाभाय

अर्थलाभाभ्याम्

अर्थलाभेभ्यः

पञ्चमी

अर्थलाभात् / अर्थलाभाद्

अर्थलाभाभ्याम्

अर्थलाभेभ्यः

षष्ठी

अर्थलाभस्य

अर्थलाभयोः

अर्थलाभानाम्

सप्तमी

अर्थलाभे

अर्थलाभयोः

अर्थलाभेषु

सम्बोधनम्

हे अर्थलाभ !

हे अर्थलाभौ !

हे अर्थलाभाः !