Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थलाभ (Samskrit Shabdroop - अर्थलाभ)

अर्थलाभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थलाभःअर्थलाभौअर्थलाभाः
द्वितीया (to)अर्थलाभम्अर्थलाभौअर्थलाभान्
तृतीया (by/with/through)अर्थलाभेनअर्थलाभाभ्याम्अर्थलाभैः
चतुर्थी (to/for)अर्थलाभायअर्थलाभाभ्याम्अर्थलाभेभ्यः
पञ्चमी (from)अर्थलाभात् / अर्थलाभाद्अर्थलाभाभ्याम्अर्थलाभेभ्यः
षष्ठी (of/'s)अर्थलाभस्यअर्थलाभयोःअर्थलाभानाम्
सप्तमी (in/on/at/among)अर्थलाभेअर्थलाभयोःअर्थलाभेषु
सम्बोधनम् (O!)हे अर्थलाभ !हे अर्थलाभौ !हे अर्थलाभाः !