Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थयमान (Samskrit Shabdroop - अर्थयमान)

अर्थयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थयमानःअर्थयमानौअर्थयमानाः
द्वितीया (to)अर्थयमानम्अर्थयमानौअर्थयमानान्
तृतीया (by/with/through)अर्थयमानेनअर्थयमानाभ्याम्अर्थयमानैः
चतुर्थी (to/for)अर्थयमानायअर्थयमानाभ्याम्अर्थयमानेभ्यः
पञ्चमी (from)अर्थयमानात् / अर्थयमानाद्अर्थयमानाभ्याम्अर्थयमानेभ्यः
षष्ठी (of/'s)अर्थयमानस्यअर्थयमानयोःअर्थयमानानाम्
सप्तमी (in/on/at/among)अर्थयमानेअर्थयमानयोःअर्थयमानेषु
सम्बोधनम् (O!)हे अर्थयमान !हे अर्थयमानौ !हे अर्थयमानाः !