#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थयमान (Samskrit Shabdroop - अर्थयमान)

अर्थयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थयमानः

अर्थयमानौ

अर्थयमानाः

द्वितीया

अर्थयमानम्

अर्थयमानौ

अर्थयमानान्

तृतीया

अर्थयमानेन

अर्थयमानाभ्याम्

अर्थयमानैः

चतुर्थी

अर्थयमानाय

अर्थयमानाभ्याम्

अर्थयमानेभ्यः

पञ्चमी

अर्थयमानात् / अर्थयमानाद्

अर्थयमानाभ्याम्

अर्थयमानेभ्यः

षष्ठी

अर्थयमानस्य

अर्थयमानयोः

अर्थयमानानाम्

सप्तमी

अर्थयमाने

अर्थयमानयोः

अर्थयमानेषु

सम्बोधनम्

हे अर्थयमान !

हे अर्थयमानौ !

हे अर्थयमानाः !