#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थमान (Samskrit Shabdroop - अर्थमान)

अर्थमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थमानः

अर्थमानौ

अर्थमानाः

द्वितीया

अर्थमानम्

अर्थमानौ

अर्थमानान्

तृतीया

अर्थमानेन

अर्थमानाभ्याम्

अर्थमानैः

चतुर्थी

अर्थमानाय

अर्थमानाभ्याम्

अर्थमानेभ्यः

पञ्चमी

अर्थमानात् / अर्थमानाद्

अर्थमानाभ्याम्

अर्थमानेभ्यः

षष्ठी

अर्थमानस्य

अर्थमानयोः

अर्थमानानाम्

सप्तमी

अर्थमाने

अर्थमानयोः

अर्थमानेषु

सम्बोधनम्

हे अर्थमान !

हे अर्थमानौ !

हे अर्थमानाः !