#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्थवाद (Samskrit Shabdroop - अर्थवाद)

अर्थवाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्थवादः

अर्थवादौ

अर्थवादाः

द्वितीया

अर्थवादम्

अर्थवादौ

अर्थवादान्

तृतीया

अर्थवादेन

अर्थवादाभ्याम्

अर्थवादैः

चतुर्थी

अर्थवादाय

अर्थवादाभ्याम्

अर्थवादेभ्यः

पञ्चमी

अर्थवादात् / अर्थवादाद्

अर्थवादाभ्याम्

अर्थवादेभ्यः

षष्ठी

अर्थवादस्य

अर्थवादयोः

अर्थवादानाम्

सप्तमी

अर्थवादे

अर्थवादयोः

अर्थवादेषु

सम्बोधनम्

हे अर्थवाद !

हे अर्थवादौ !

हे अर्थवादाः !