Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थवाद (Samskrit Shabdroop - अर्थवाद)

अर्थवाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थवादःअर्थवादौअर्थवादाः
द्वितीया (to)अर्थवादम्अर्थवादौअर्थवादान्
तृतीया (by/with/through)अर्थवादेनअर्थवादाभ्याम्अर्थवादैः
चतुर्थी (to/for)अर्थवादायअर्थवादाभ्याम्अर्थवादेभ्यः
पञ्चमी (from)अर्थवादात् / अर्थवादाद्अर्थवादाभ्याम्अर्थवादेभ्यः
षष्ठी (of/'s)अर्थवादस्यअर्थवादयोःअर्थवादानाम्
सप्तमी (in/on/at/among)अर्थवादेअर्थवादयोःअर्थवादेषु
सम्बोधनम् (O!)हे अर्थवाद !हे अर्थवादौ !हे अर्थवादाः !