Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थनीय (Samskrit Shabdroop - अर्थनीय)

अर्थनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थनीयःअर्थनीयौअर्थनीयाः
द्वितीया (to)अर्थनीयम्अर्थनीयौअर्थनीयान्
तृतीया (by/with/through)अर्थनीयेनअर्थनीयाभ्याम्अर्थनीयैः
चतुर्थी (to/for)अर्थनीयायअर्थनीयाभ्याम्अर्थनीयेभ्यः
पञ्चमी (from)अर्थनीयात् / अर्थनीयाद्अर्थनीयाभ्याम्अर्थनीयेभ्यः
षष्ठी (of/'s)अर्थनीयस्यअर्थनीययोःअर्थनीयानाम्
सप्तमी (in/on/at/among)अर्थनीयेअर्थनीययोःअर्थनीयेषु
सम्बोधनम् (O!)हे अर्थनीय !हे अर्थनीयौ !हे अर्थनीयाः !