#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्षितव्य (Samskrit Shabdroop - अर्षितव्य)

अर्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्षितव्यः

अर्षितव्यौ

अर्षितव्याः

द्वितीया

अर्षितव्यम्

अर्षितव्यौ

अर्षितव्यान्

तृतीया

अर्षितव्येन

अर्षितव्याभ्याम्

अर्षितव्यैः

चतुर्थी

अर्षितव्याय

अर्षितव्याभ्याम्

अर्षितव्येभ्यः

पञ्चमी

अर्षितव्यात् / अर्षितव्याद्

अर्षितव्याभ्याम्

अर्षितव्येभ्यः

षष्ठी

अर्षितव्यस्य

अर्षितव्ययोः

अर्षितव्यानाम्

सप्तमी

अर्षितव्ये

अर्षितव्ययोः

अर्षितव्येषु

सम्बोधनम्

हे अर्षितव्य !

हे अर्षितव्यौ !

हे अर्षितव्याः !