#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्ह (Samskrit Shabdroop - अर्ह)

अर्ह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्हः

अर्हौ

अर्हाः

द्वितीया

अर्हम्

अर्हौ

अर्हान्

तृतीया

अर्हेण

अर्हाभ्याम्

अर्हैः

चतुर्थी

अर्हाय

अर्हाभ्याम्

अर्हेभ्यः

पञ्चमी

अर्हात् / अर्हाद्

अर्हाभ्याम्

अर्हेभ्यः

षष्ठी

अर्हस्य

अर्हयोः

अर्हाणाम्

सप्तमी

अर्हे

अर्हयोः

अर्हेषु

सम्बोधनम्

हे अर्ह !

हे अर्हौ !

हे अर्हाः !