#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्षणीय (Samskrit Shabdroop - अर्षणीय)

अर्षणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्षणीयः

अर्षणीयौ

अर्षणीयाः

द्वितीया

अर्षणीयम्

अर्षणीयौ

अर्षणीयान्

तृतीया

अर्षणीयेन

अर्षणीयाभ्याम्

अर्षणीयैः

चतुर्थी

अर्षणीयाय

अर्षणीयाभ्याम्

अर्षणीयेभ्यः

पञ्चमी

अर्षणीयात् / अर्षणीयाद्

अर्षणीयाभ्याम्

अर्षणीयेभ्यः

षष्ठी

अर्षणीयस्य

अर्षणीययोः

अर्षणीयानाम्

सप्तमी

अर्षणीये

अर्षणीययोः

अर्षणीयेषु

सम्बोधनम्

हे अर्षणीय !

हे अर्षणीयौ !

हे अर्षणीयाः !