Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्फ (Samskrit Shabdroop - अर्फ)

अर्फ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्फःअर्फौअर्फाः
द्वितीया (to)अर्फम्अर्फौअर्फान्
तृतीया (by/with/through)अर्फेणअर्फाभ्याम्अर्फैः
चतुर्थी (to/for)अर्फायअर्फाभ्याम्अर्फेभ्यः
पञ्चमी (from)अर्फात् / अर्फाद्अर्फाभ्याम्अर्फेभ्यः
षष्ठी (of/'s)अर्फस्यअर्फयोःअर्फाणाम्
सप्तमी (in/on/at/among)अर्फेअर्फयोःअर्फेषु
सम्बोधनम् (O!)हे अर्फ !हे अर्फौ !हे अर्फाः !