Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्फक (Samskrit Shabdroop - अर्फक)

अर्फक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्फकःअर्फकौअर्फकाः
द्वितीया (to)अर्फकम्अर्फकौअर्फकान्
तृतीया (by/with/through)अर्फकेणअर्फकाभ्याम्अर्फकैः
चतुर्थी (to/for)अर्फकायअर्फकाभ्याम्अर्फकेभ्यः
पञ्चमी (from)अर्फकात् / अर्फकाद्अर्फकाभ्याम्अर्फकेभ्यः
षष्ठी (of/'s)अर्फकस्यअर्फकयोःअर्फकाणाम्
सप्तमी (in/on/at/among)अर्फकेअर्फकयोःअर्फकेषु
सम्बोधनम् (O!)हे अर्फक !हे अर्फकौ !हे अर्फकाः !