#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्ध्य (Samskrit Shabdroop - अर्ध्य)

अर्ध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्ध्यः

अर्ध्यौ

अर्ध्याः

द्वितीया

अर्ध्यम्

अर्ध्यौ

अर्ध्यान्

तृतीया

अर्ध्येन

अर्ध्याभ्याम्

अर्ध्यैः

चतुर्थी

अर्ध्याय

अर्ध्याभ्याम्

अर्ध्येभ्यः

पञ्चमी

अर्ध्यात् / अर्ध्याद्

अर्ध्याभ्याम्

अर्ध्येभ्यः

षष्ठी

अर्ध्यस्य

अर्ध्ययोः

अर्ध्यानाम्

सप्तमी

अर्ध्ये

अर्ध्ययोः

अर्ध्येषु

सम्बोधनम्

हे अर्ध्य !

हे अर्ध्यौ !

हे अर्ध्याः !