Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्ध्य (Samskrit Shabdroop - अर्ध्य)

अर्ध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्ध्यःअर्ध्यौअर्ध्याः
द्वितीया (to)अर्ध्यम्अर्ध्यौअर्ध्यान्
तृतीया (by/with/through)अर्ध्येनअर्ध्याभ्याम्अर्ध्यैः
चतुर्थी (to/for)अर्ध्यायअर्ध्याभ्याम्अर्ध्येभ्यः
पञ्चमी (from)अर्ध्यात् / अर्ध्याद्अर्ध्याभ्याम्अर्ध्येभ्यः
षष्ठी (of/'s)अर्ध्यस्यअर्ध्ययोःअर्ध्यानाम्
सप्तमी (in/on/at/among)अर्ध्येअर्ध्ययोःअर्ध्येषु
सम्बोधनम् (O!)हे अर्ध्य !हे अर्ध्यौ !हे अर्ध्याः !