Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्ण्वान (Samskrit Shabdroop - अर्ण्वान)

अर्ण्वान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्ण्वानःअर्ण्वानौअर्ण्वानाः
द्वितीया (to)अर्ण्वानम्अर्ण्वानौअर्ण्वानान्
तृतीया (by/with/through)अर्ण्वानेनअर्ण्वानाभ्याम्अर्ण्वानैः
चतुर्थी (to/for)अर्ण्वानायअर्ण्वानाभ्याम्अर्ण्वानेभ्यः
पञ्चमी (from)अर्ण्वानात् / अर्ण्वानाद्अर्ण्वानाभ्याम्अर्ण्वानेभ्यः
षष्ठी (of/'s)अर्ण्वानस्यअर्ण्वानयोःअर्ण्वानानाम्
सप्तमी (in/on/at/among)अर्ण्वानेअर्ण्वानयोःअर्ण्वानेषु
सम्बोधनम् (O!)हे अर्ण्वान !हे अर्ण्वानौ !हे अर्ण्वानाः !