#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्ण्वान (Samskrit Shabdroop - अर्ण्वान)

अर्ण्वान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्ण्वानः

अर्ण्वानौ

अर्ण्वानाः

द्वितीया

अर्ण्वानम्

अर्ण्वानौ

अर्ण्वानान्

तृतीया

अर्ण्वानेन

अर्ण्वानाभ्याम्

अर्ण्वानैः

चतुर्थी

अर्ण्वानाय

अर्ण्वानाभ्याम्

अर्ण्वानेभ्यः

पञ्चमी

अर्ण्वानात् / अर्ण्वानाद्

अर्ण्वानाभ्याम्

अर्ण्वानेभ्यः

षष्ठी

अर्ण्वानस्य

अर्ण्वानयोः

अर्ण्वानानाम्

सप्तमी

अर्ण्वाने

अर्ण्वानयोः

अर्ण्वानेषु

सम्बोधनम्

हे अर्ण्वान !

हे अर्ण्वानौ !

हे अर्ण्वानाः !