संस्कृत शब्दरूप - अर्ण्वान (Samskrit Shabdroop - अर्ण्वान)
अर्ण्वान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्ण्वानः | अर्ण्वानौ | अर्ण्वानाः |
द्वितीया (to) | अर्ण्वानम् | अर्ण्वानौ | अर्ण्वानान् |
तृतीया (by/with/through) | अर्ण्वानेन | अर्ण्वानाभ्याम् | अर्ण्वानैः |
चतुर्थी (to/for) | अर्ण्वानाय | अर्ण्वानाभ्याम् | अर्ण्वानेभ्यः |
पञ्चमी (from) | अर्ण्वानात् / अर्ण्वानाद् | अर्ण्वानाभ्याम् | अर्ण्वानेभ्यः |
षष्ठी (of/'s) | अर्ण्वानस्य | अर्ण्वानयोः | अर्ण्वानानाम् |
सप्तमी (in/on/at/among) | अर्ण्वाने | अर्ण्वानयोः | अर्ण्वानेषु |
सम्बोधनम् (O!) | हे अर्ण्वान ! | हे अर्ण्वानौ ! | हे अर्ण्वानाः ! |