#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्तव्य (Samskrit Shabdroop - अर्तव्य)

अर्तव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्तव्यः

अर्तव्यौ

अर्तव्याः

द्वितीया

अर्तव्यम्

अर्तव्यौ

अर्तव्यान्

तृतीया

अर्तव्येन

अर्तव्याभ्याम्

अर्तव्यैः

चतुर्थी

अर्तव्याय

अर्तव्याभ्याम्

अर्तव्येभ्यः

पञ्चमी

अर्तव्यात् / अर्तव्याद्

अर्तव्याभ्याम्

अर्तव्येभ्यः

षष्ठी

अर्तव्यस्य

अर्तव्ययोः

अर्तव्यानाम्

सप्तमी

अर्तव्ये

अर्तव्ययोः

अर्तव्येषु

सम्बोधनम्

हे अर्तव्य !

हे अर्तव्यौ !

हे अर्तव्याः !