संस्कृत शब्दरूप - अर्णितव्य (Samskrit Shabdroop - अर्णितव्य)
अर्णितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्णितव्यः | अर्णितव्यौ | अर्णितव्याः |
द्वितीया (to) | अर्णितव्यम् | अर्णितव्यौ | अर्णितव्यान् |
तृतीया (by/with/through) | अर्णितव्येन | अर्णितव्याभ्याम् | अर्णितव्यैः |
चतुर्थी (to/for) | अर्णितव्याय | अर्णितव्याभ्याम् | अर्णितव्येभ्यः |
पञ्चमी (from) | अर्णितव्यात् / अर्णितव्याद् | अर्णितव्याभ्याम् | अर्णितव्येभ्यः |
षष्ठी (of/'s) | अर्णितव्यस्य | अर्णितव्ययोः | अर्णितव्यानाम् |
सप्तमी (in/on/at/among) | अर्णितव्ये | अर्णितव्ययोः | अर्णितव्येषु |
सम्बोधनम् (O!) | हे अर्णितव्य ! | हे अर्णितव्यौ ! | हे अर्णितव्याः ! |