#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्णितव्य (Samskrit Shabdroop - अर्णितव्य)

अर्णितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्णितव्यः

अर्णितव्यौ

अर्णितव्याः

द्वितीया

अर्णितव्यम्

अर्णितव्यौ

अर्णितव्यान्

तृतीया

अर्णितव्येन

अर्णितव्याभ्याम्

अर्णितव्यैः

चतुर्थी

अर्णितव्याय

अर्णितव्याभ्याम्

अर्णितव्येभ्यः

पञ्चमी

अर्णितव्यात् / अर्णितव्याद्

अर्णितव्याभ्याम्

अर्णितव्येभ्यः

षष्ठी

अर्णितव्यस्य

अर्णितव्ययोः

अर्णितव्यानाम्

सप्तमी

अर्णितव्ये

अर्णितव्ययोः

अर्णितव्येषु

सम्बोधनम्

हे अर्णितव्य !

हे अर्णितव्यौ !

हे अर्णितव्याः !