Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्णितव्य (Samskrit Shabdroop - अर्णितव्य)

अर्णितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्णितव्यःअर्णितव्यौअर्णितव्याः
द्वितीया (to)अर्णितव्यम्अर्णितव्यौअर्णितव्यान्
तृतीया (by/with/through)अर्णितव्येनअर्णितव्याभ्याम्अर्णितव्यैः
चतुर्थी (to/for)अर्णितव्यायअर्णितव्याभ्याम्अर्णितव्येभ्यः
पञ्चमी (from)अर्णितव्यात् / अर्णितव्याद्अर्णितव्याभ्याम्अर्णितव्येभ्यः
षष्ठी (of/'s)अर्णितव्यस्यअर्णितव्ययोःअर्णितव्यानाम्
सप्तमी (in/on/at/among)अर्णितव्येअर्णितव्ययोःअर्णितव्येषु
सम्बोधनम् (O!)हे अर्णितव्य !हे अर्णितव्यौ !हे अर्णितव्याः !