Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्णव (Samskrit Shabdroop - अर्णव)

अर्णव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्णवःअर्णवौअर्णवाः
द्वितीया (to)अर्णवम्अर्णवौअर्णवान्
तृतीया (by/with/through)अर्णवेनअर्णवाभ्याम्अर्णवैः
चतुर्थी (to/for)अर्णवायअर्णवाभ्याम्अर्णवेभ्यः
पञ्चमी (from)अर्णवात् / अर्णवाद्अर्णवाभ्याम्अर्णवेभ्यः
षष्ठी (of/'s)अर्णवस्यअर्णवयोःअर्णवानाम्
सप्तमी (in/on/at/among)अर्णवेअर्णवयोःअर्णवेषु
सम्बोधनम् (O!)हे अर्णव !हे अर्णवौ !हे अर्णवाः !