#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्णव (Samskrit Shabdroop - अर्णव)

अर्णव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्णवः

अर्णवौ

अर्णवाः

द्वितीया

अर्णवम्

अर्णवौ

अर्णवान्

तृतीया

अर्णवेन

अर्णवाभ्याम्

अर्णवैः

चतुर्थी

अर्णवाय

अर्णवाभ्याम्

अर्णवेभ्यः

पञ्चमी

अर्णवात् / अर्णवाद्

अर्णवाभ्याम्

अर्णवेभ्यः

षष्ठी

अर्णवस्य

अर्णवयोः

अर्णवानाम्

सप्तमी

अर्णवे

अर्णवयोः

अर्णवेषु

सम्बोधनम्

हे अर्णव !

हे अर्णवौ !

हे अर्णवाः !