Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्णनीय (Samskrit Shabdroop - अर्णनीय)

अर्णनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्णनीयःअर्णनीयौअर्णनीयाः
द्वितीया (to)अर्णनीयम्अर्णनीयौअर्णनीयान्
तृतीया (by/with/through)अर्णनीयेनअर्णनीयाभ्याम्अर्णनीयैः
चतुर्थी (to/for)अर्णनीयायअर्णनीयाभ्याम्अर्णनीयेभ्यः
पञ्चमी (from)अर्णनीयात् / अर्णनीयाद्अर्णनीयाभ्याम्अर्णनीयेभ्यः
षष्ठी (of/'s)अर्णनीयस्यअर्णनीययोःअर्णनीयानाम्
सप्तमी (in/on/at/among)अर्णनीयेअर्णनीययोःअर्णनीयेषु
सम्बोधनम् (O!)हे अर्णनीय !हे अर्णनीयौ !हे अर्णनीयाः !