संस्कृत शब्दरूप - अर्णनीय (Samskrit Shabdroop - अर्णनीय)
अर्णनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्णनीयः | अर्णनीयौ | अर्णनीयाः |
द्वितीया (to) | अर्णनीयम् | अर्णनीयौ | अर्णनीयान् |
तृतीया (by/with/through) | अर्णनीयेन | अर्णनीयाभ्याम् | अर्णनीयैः |
चतुर्थी (to/for) | अर्णनीयाय | अर्णनीयाभ्याम् | अर्णनीयेभ्यः |
पञ्चमी (from) | अर्णनीयात् / अर्णनीयाद् | अर्णनीयाभ्याम् | अर्णनीयेभ्यः |
षष्ठी (of/'s) | अर्णनीयस्य | अर्णनीययोः | अर्णनीयानाम् |
सप्तमी (in/on/at/among) | अर्णनीये | अर्णनीययोः | अर्णनीयेषु |
सम्बोधनम् (O!) | हे अर्णनीय ! | हे अर्णनीयौ ! | हे अर्णनीयाः ! |