#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्णनीय (Samskrit Shabdroop - अर्णनीय)

अर्णनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्णनीयः

अर्णनीयौ

अर्णनीयाः

द्वितीया

अर्णनीयम्

अर्णनीयौ

अर्णनीयान्

तृतीया

अर्णनीयेन

अर्णनीयाभ्याम्

अर्णनीयैः

चतुर्थी

अर्णनीयाय

अर्णनीयाभ्याम्

अर्णनीयेभ्यः

पञ्चमी

अर्णनीयात् / अर्णनीयाद्

अर्णनीयाभ्याम्

अर्णनीयेभ्यः

षष्ठी

अर्णनीयस्य

अर्णनीययोः

अर्णनीयानाम्

सप्तमी

अर्णनीये

अर्णनीययोः

अर्णनीयेषु

सम्बोधनम्

हे अर्णनीय !

हे अर्णनीयौ !

हे अर्णनीयाः !