पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अर्णक (Samskrit Shabdroop - अर्णक)

अर्णक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्णकःअर्णकौअर्णकाः
द्वितीयाअर्णकम्अर्णकौअर्णकान्
तृतीयाअर्णकेनअर्णकाभ्याम्अर्णकैः
चतुर्थीअर्णकायअर्णकाभ्याम्अर्णकेभ्यः
पञ्चमीअर्णकात् / अर्णकाद्अर्णकाभ्याम्अर्णकेभ्यः
षष्ठीअर्णकस्यअर्णकयोःअर्णकानाम्
सप्तमीअर्णकेअर्णकयोःअर्णकेषु
सम्बोधनम्हे अर्णक !हे अर्णकौ !हे अर्णकाः !