#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्णक (Samskrit Shabdroop - अर्णक)

अर्णक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्णकः

अर्णकौ

अर्णकाः

द्वितीया

अर्णकम्

अर्णकौ

अर्णकान्

तृतीया

अर्णकेन

अर्णकाभ्याम्

अर्णकैः

चतुर्थी

अर्णकाय

अर्णकाभ्याम्

अर्णकेभ्यः

पञ्चमी

अर्णकात् / अर्णकाद्

अर्णकाभ्याम्

अर्णकेभ्यः

षष्ठी

अर्णकस्य

अर्णकयोः

अर्णकानाम्

सप्तमी

अर्णके

अर्णकयोः

अर्णकेषु

सम्बोधनम्

हे अर्णक !

हे अर्णकौ !

हे अर्णकाः !