Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्णक (Samskrit Shabdroop - अर्णक)

अर्णक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्णकःअर्णकौअर्णकाः
द्वितीया (to)अर्णकम्अर्णकौअर्णकान्
तृतीया (by/with/through)अर्णकेनअर्णकाभ्याम्अर्णकैः
चतुर्थी (to/for)अर्णकायअर्णकाभ्याम्अर्णकेभ्यः
पञ्चमी (from)अर्णकात् / अर्णकाद्अर्णकाभ्याम्अर्णकेभ्यः
षष्ठी (of/'s)अर्णकस्यअर्णकयोःअर्णकानाम्
सप्तमी (in/on/at/among)अर्णकेअर्णकयोःअर्णकेषु
सम्बोधनम् (O!)हे अर्णक !हे अर्णकौ !हे अर्णकाः !