#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्ण (Samskrit Shabdroop - अर्ण)

अर्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्णः

अर्णौ

अर्णाः

द्वितीया

अर्णम्

अर्णौ

अर्णान्

तृतीया

अर्णेन

अर्णाभ्याम्

अर्णैः

चतुर्थी

अर्णाय

अर्णाभ्याम्

अर्णेभ्यः

पञ्चमी

अर्णात् / अर्णाद्

अर्णाभ्याम्

अर्णेभ्यः

षष्ठी

अर्णस्य

अर्णयोः

अर्णानाम्

सप्तमी

अर्णे

अर्णयोः

अर्णेषु

सम्बोधनम्

हे अर्ण !

हे अर्णौ !

हे अर्णाः !