Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्ण (Samskrit Shabdroop - अर्ण)

अर्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्णःअर्णौअर्णाः
द्वितीया (to)अर्णम्अर्णौअर्णान्
तृतीया (by/with/through)अर्णेनअर्णाभ्याम्अर्णैः
चतुर्थी (to/for)अर्णायअर्णाभ्याम्अर्णेभ्यः
पञ्चमी (from)अर्णात् / अर्णाद्अर्णाभ्याम्अर्णेभ्यः
षष्ठी (of/'s)अर्णस्यअर्णयोःअर्णानाम्
सप्तमी (in/on/at/among)अर्णेअर्णयोःअर्णेषु
सम्बोधनम् (O!)हे अर्ण !हे अर्णौ !हे अर्णाः !