#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्कयितव्य (Samskrit Shabdroop - अर्कयितव्य)

अर्कयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्कयितव्यः

अर्कयितव्यौ

अर्कयितव्याः

द्वितीया

अर्कयितव्यम्

अर्कयितव्यौ

अर्कयितव्यान्

तृतीया

अर्कयितव्येन

अर्कयितव्याभ्याम्

अर्कयितव्यैः

चतुर्थी

अर्कयितव्याय

अर्कयितव्याभ्याम्

अर्कयितव्येभ्यः

पञ्चमी

अर्कयितव्यात् / अर्कयितव्याद्

अर्कयितव्याभ्याम्

अर्कयितव्येभ्यः

षष्ठी

अर्कयितव्यस्य

अर्कयितव्ययोः

अर्कयितव्यानाम्

सप्तमी

अर्कयितव्ये

अर्कयितव्ययोः

अर्कयितव्येषु

सम्बोधनम्

हे अर्कयितव्य !

हे अर्कयितव्यौ !

हे अर्कयितव्याः !