#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्कलूष (Samskrit Shabdroop - अर्कलूष)

अर्कलूष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्कलूषः

अर्कलूषौ

अर्कलूषाः

द्वितीया

अर्कलूषम्

अर्कलूषौ

अर्कलूषान्

तृतीया

अर्कलूषेण

अर्कलूषाभ्याम्

अर्कलूषैः

चतुर्थी

अर्कलूषाय

अर्कलूषाभ्याम्

अर्कलूषेभ्यः

पञ्चमी

अर्कलूषात् / अर्कलूषाद्

अर्कलूषाभ्याम्

अर्कलूषेभ्यः

षष्ठी

अर्कलूषस्य

अर्कलूषयोः

अर्कलूषाणाम्

सप्तमी

अर्कलूषे

अर्कलूषयोः

अर्कलूषेषु

सम्बोधनम्

हे अर्कलूष !

हे अर्कलूषौ !

हे अर्कलूषाः !