#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्कयमाण (Samskrit Shabdroop - अर्कयमाण)

अर्कयमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्कयमाणः

अर्कयमाणौ

अर्कयमाणाः

द्वितीया

अर्कयमाणम्

अर्कयमाणौ

अर्कयमाणान्

तृतीया

अर्कयमाणेन

अर्कयमाणाभ्याम्

अर्कयमाणैः

चतुर्थी

अर्कयमाणाय

अर्कयमाणाभ्याम्

अर्कयमाणेभ्यः

पञ्चमी

अर्कयमाणात् / अर्कयमाणाद्

अर्कयमाणाभ्याम्

अर्कयमाणेभ्यः

षष्ठी

अर्कयमाणस्य

अर्कयमाणयोः

अर्कयमाणानाम्

सप्तमी

अर्कयमाणे

अर्कयमाणयोः

अर्कयमाणेषु

सम्बोधनम्

हे अर्कयमाण !

हे अर्कयमाणौ !

हे अर्कयमाणाः !