Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्कित (Samskrit Shabdroop - अर्कित)

अर्कित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्कितःअर्कितौअर्किताः
द्वितीया (to)अर्कितम्अर्कितौअर्कितान्
तृतीया (by/with/through)अर्कितेनअर्किताभ्याम्अर्कितैः
चतुर्थी (to/for)अर्कितायअर्किताभ्याम्अर्कितेभ्यः
पञ्चमी (from)अर्कितात् / अर्किताद्अर्किताभ्याम्अर्कितेभ्यः
षष्ठी (of/'s)अर्कितस्यअर्कितयोःअर्कितानाम्
सप्तमी (in/on/at/among)अर्कितेअर्कितयोःअर्कितेषु
सम्बोधनम् (O!)हे अर्कित !हे अर्कितौ !हे अर्किताः !