#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्क (Samskrit Shabdroop - अर्क)

अर्क

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्कः

अर्कौ

अर्काः

द्वितीया

अर्कम्

अर्कौ

अर्कान्

तृतीया

अर्केण

अर्काभ्याम्

अर्कैः

चतुर्थी

अर्काय

अर्काभ्याम्

अर्केभ्यः

पञ्चमी

अर्कात् / अर्काद्

अर्काभ्याम्

अर्केभ्यः

षष्ठी

अर्कस्य

अर्कयोः

अर्काणाम्

सप्तमी

अर्के

अर्कयोः

अर्केषु

सम्बोधनम्

हे अर्क !

हे अर्कौ !

हे अर्काः !