अद्य​ रविवासरः।
🕜 ०१:४९:३३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्क (Samskrit Shabdroop - अर्क)

अर्क

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्कःअर्कौअर्काः
द्वितीया (to)अर्कम्अर्कौअर्कान्
तृतीया (by/with/through)अर्केणअर्काभ्याम्अर्कैः
चतुर्थी (to/for)अर्कायअर्काभ्याम्अर्केभ्यः
पञ्चमी (from)अर्कात् / अर्काद्अर्काभ्याम्अर्केभ्यः
षष्ठी (of/'s)अर्कस्यअर्कयोःअर्काणाम्
सप्तमी (in/on/at/among)अर्केअर्कयोःअर्केषु
सम्बोधनम् (O!)हे अर्क !हे अर्कौ !हे अर्काः !