Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्कक (Samskrit Shabdroop - अर्कक)

अर्कक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्ककःअर्ककौअर्ककाः
द्वितीया (to)अर्ककम्अर्ककौअर्ककान्
तृतीया (by/with/through)अर्ककेणअर्ककाभ्याम्अर्ककैः
चतुर्थी (to/for)अर्ककायअर्ककाभ्याम्अर्ककेभ्यः
पञ्चमी (from)अर्ककात् / अर्ककाद्अर्ककाभ्याम्अर्ककेभ्यः
षष्ठी (of/'s)अर्ककस्यअर्ककयोःअर्ककाणाम्
सप्तमी (in/on/at/among)अर्ककेअर्ककयोःअर्ककेषु
सम्बोधनम् (O!)हे अर्कक !हे अर्ककौ !हे अर्ककाः !