#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्कक (Samskrit Shabdroop - अर्कक)

अर्कक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्ककः

अर्ककौ

अर्ककाः

द्वितीया

अर्ककम्

अर्ककौ

अर्ककान्

तृतीया

अर्ककेण

अर्ककाभ्याम्

अर्ककैः

चतुर्थी

अर्ककाय

अर्ककाभ्याम्

अर्ककेभ्यः

पञ्चमी

अर्ककात् / अर्ककाद्

अर्ककाभ्याम्

अर्ककेभ्यः

षष्ठी

अर्ककस्य

अर्ककयोः

अर्ककाणाम्

सप्तमी

अर्कके

अर्ककयोः

अर्ककेषु

सम्बोधनम्

हे अर्कक !

हे अर्ककौ !

हे अर्ककाः !