Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जितव्य (Samskrit Shabdroop - अर्जितव्य)

अर्जितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जितव्यःअर्जितव्यौअर्जितव्याः
द्वितीया (to)अर्जितव्यम्अर्जितव्यौअर्जितव्यान्
तृतीया (by/with/through)अर्जितव्येनअर्जितव्याभ्याम्अर्जितव्यैः
चतुर्थी (to/for)अर्जितव्यायअर्जितव्याभ्याम्अर्जितव्येभ्यः
पञ्चमी (from)अर्जितव्यात् / अर्जितव्याद्अर्जितव्याभ्याम्अर्जितव्येभ्यः
षष्ठी (of/'s)अर्जितव्यस्यअर्जितव्ययोःअर्जितव्यानाम्
सप्तमी (in/on/at/among)अर्जितव्येअर्जितव्ययोःअर्जितव्येषु
सम्बोधनम् (O!)हे अर्जितव्य !हे अर्जितव्यौ !हे अर्जितव्याः !