Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जित (Samskrit Shabdroop - अर्जित)

अर्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जितःअर्जितौअर्जिताः
द्वितीया (to)अर्जितम्अर्जितौअर्जितान्
तृतीया (by/with/through)अर्जितेनअर्जिताभ्याम्अर्जितैः
चतुर्थी (to/for)अर्जितायअर्जिताभ्याम्अर्जितेभ्यः
पञ्चमी (from)अर्जितात् / अर्जिताद्अर्जिताभ्याम्अर्जितेभ्यः
षष्ठी (of/'s)अर्जितस्यअर्जितयोःअर्जितानाम्
सप्तमी (in/on/at/among)अर्जितेअर्जितयोःअर्जितेषु
सम्बोधनम् (O!)हे अर्जित !हे अर्जितौ !हे अर्जिताः !