Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जुन (Samskrit Shabdroop - अर्जुन)

अर्जुन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जुनःअर्जुनौअर्जुनाः
द्वितीया (to)अर्जुनम्अर्जुनौअर्जुनान्
तृतीया (by/with/through)अर्जुनेनअर्जुनाभ्याम्अर्जुनैः
चतुर्थी (to/for)अर्जुनायअर्जुनाभ्याम्अर्जुनेभ्यः
पञ्चमी (from)अर्जुनात् / अर्जुनाद्अर्जुनाभ्याम्अर्जुनेभ्यः
षष्ठी (of/'s)अर्जुनस्यअर्जुनयोःअर्जुनानाम्
सप्तमी (in/on/at/among)अर्जुनेअर्जुनयोःअर्जुनेषु
सम्बोधनम् (O!)हे अर्जुन !हे अर्जुनौ !हे अर्जुनाः !