#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्जुन (Samskrit Shabdroop - अर्जुन)

अर्जुन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्जुनः

अर्जुनौ

अर्जुनाः

द्वितीया

अर्जुनम्

अर्जुनौ

अर्जुनान्

तृतीया

अर्जुनेन

अर्जुनाभ्याम्

अर्जुनैः

चतुर्थी

अर्जुनाय

अर्जुनाभ्याम्

अर्जुनेभ्यः

पञ्चमी

अर्जुनात् / अर्जुनाद्

अर्जुनाभ्याम्

अर्जुनेभ्यः

षष्ठी

अर्जुनस्य

अर्जुनयोः

अर्जुनानाम्

सप्तमी

अर्जुने

अर्जुनयोः

अर्जुनेषु

सम्बोधनम्

हे अर्जुन !

हे अर्जुनौ !

हे अर्जुनाः !