संस्कृत शब्दरूप - अर्जयितव्य (Samskrit Shabdroop - अर्जयितव्य)
अर्जयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्जयितव्यः | अर्जयितव्यौ | अर्जयितव्याः |
द्वितीया (to) | अर्जयितव्यम् | अर्जयितव्यौ | अर्जयितव्यान् |
तृतीया (by/with/through) | अर्जयितव्येन | अर्जयितव्याभ्याम् | अर्जयितव्यैः |
चतुर्थी (to/for) | अर्जयितव्याय | अर्जयितव्याभ्याम् | अर्जयितव्येभ्यः |
पञ्चमी (from) | अर्जयितव्यात् / अर्जयितव्याद् | अर्जयितव्याभ्याम् | अर्जयितव्येभ्यः |
षष्ठी (of/'s) | अर्जयितव्यस्य | अर्जयितव्ययोः | अर्जयितव्यानाम् |
सप्तमी (in/on/at/among) | अर्जयितव्ये | अर्जयितव्ययोः | अर्जयितव्येषु |
सम्बोधनम् (O!) | हे अर्जयितव्य ! | हे अर्जयितव्यौ ! | हे अर्जयितव्याः ! |