Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जयितव्य (Samskrit Shabdroop - अर्जयितव्य)

अर्जयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जयितव्यःअर्जयितव्यौअर्जयितव्याः
द्वितीया (to)अर्जयितव्यम्अर्जयितव्यौअर्जयितव्यान्
तृतीया (by/with/through)अर्जयितव्येनअर्जयितव्याभ्याम्अर्जयितव्यैः
चतुर्थी (to/for)अर्जयितव्यायअर्जयितव्याभ्याम्अर्जयितव्येभ्यः
पञ्चमी (from)अर्जयितव्यात् / अर्जयितव्याद्अर्जयितव्याभ्याम्अर्जयितव्येभ्यः
षष्ठी (of/'s)अर्जयितव्यस्यअर्जयितव्ययोःअर्जयितव्यानाम्
सप्तमी (in/on/at/among)अर्जयितव्येअर्जयितव्ययोःअर्जयितव्येषु
सम्बोधनम् (O!)हे अर्जयितव्य !हे अर्जयितव्यौ !हे अर्जयितव्याः !