#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्जयमान (Samskrit Shabdroop - अर्जयमान)

अर्जयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्जयमानः

अर्जयमानौ

अर्जयमानाः

द्वितीया

अर्जयमानम्

अर्जयमानौ

अर्जयमानान्

तृतीया

अर्जयमानेन

अर्जयमानाभ्याम्

अर्जयमानैः

चतुर्थी

अर्जयमानाय

अर्जयमानाभ्याम्

अर्जयमानेभ्यः

पञ्चमी

अर्जयमानात् / अर्जयमानाद्

अर्जयमानाभ्याम्

अर्जयमानेभ्यः

षष्ठी

अर्जयमानस्य

अर्जयमानयोः

अर्जयमानानाम्

सप्तमी

अर्जयमाने

अर्जयमानयोः

अर्जयमानेषु

सम्बोधनम्

हे अर्जयमान !

हे अर्जयमानौ !

हे अर्जयमानाः !