पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अर्जमान (Samskrit Shabdroop - अर्जमान)

अर्जमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जमानःअर्जमानौअर्जमानाः
द्वितीयाअर्जमानम्अर्जमानौअर्जमानान्
तृतीयाअर्जमानेनअर्जमानाभ्याम्अर्जमानैः
चतुर्थीअर्जमानायअर्जमानाभ्याम्अर्जमानेभ्यः
पञ्चमीअर्जमानात् / अर्जमानाद्अर्जमानाभ्याम्अर्जमानेभ्यः
षष्ठीअर्जमानस्यअर्जमानयोःअर्जमानानाम्
सप्तमीअर्जमानेअर्जमानयोःअर्जमानेषु
सम्बोधनम्हे अर्जमान !हे अर्जमानौ !हे अर्जमानाः !