#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्जमान (Samskrit Shabdroop - अर्जमान)

अर्जमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्जमानः

अर्जमानौ

अर्जमानाः

द्वितीया

अर्जमानम्

अर्जमानौ

अर्जमानान्

तृतीया

अर्जमानेन

अर्जमानाभ्याम्

अर्जमानैः

चतुर्थी

अर्जमानाय

अर्जमानाभ्याम्

अर्जमानेभ्यः

पञ्चमी

अर्जमानात् / अर्जमानाद्

अर्जमानाभ्याम्

अर्जमानेभ्यः

षष्ठी

अर्जमानस्य

अर्जमानयोः

अर्जमानानाम्

सप्तमी

अर्जमाने

अर्जमानयोः

अर्जमानेषु

सम्बोधनम्

हे अर्जमान !

हे अर्जमानौ !

हे अर्जमानाः !