Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जमान (Samskrit Shabdroop - अर्जमान)

अर्जमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जमानःअर्जमानौअर्जमानाः
द्वितीया (to)अर्जमानम्अर्जमानौअर्जमानान्
तृतीया (by/with/through)अर्जमानेनअर्जमानाभ्याम्अर्जमानैः
चतुर्थी (to/for)अर्जमानायअर्जमानाभ्याम्अर्जमानेभ्यः
पञ्चमी (from)अर्जमानात् / अर्जमानाद्अर्जमानाभ्याम्अर्जमानेभ्यः
षष्ठी (of/'s)अर्जमानस्यअर्जमानयोःअर्जमानानाम्
सप्तमी (in/on/at/among)अर्जमानेअर्जमानयोःअर्जमानेषु
सम्बोधनम् (O!)हे अर्जमान !हे अर्जमानौ !हे अर्जमानाः !