संस्कृत शब्दरूप - अर्जनीय (Samskrit Shabdroop - अर्जनीय)
अर्जनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अर्जनीयः | अर्जनीयौ | अर्जनीयाः |
द्वितीया (to) | अर्जनीयम् | अर्जनीयौ | अर्जनीयान् |
तृतीया (by/with/through) | अर्जनीयेन | अर्जनीयाभ्याम् | अर्जनीयैः |
चतुर्थी (to/for) | अर्जनीयाय | अर्जनीयाभ्याम् | अर्जनीयेभ्यः |
पञ्चमी (from) | अर्जनीयात् / अर्जनीयाद् | अर्जनीयाभ्याम् | अर्जनीयेभ्यः |
षष्ठी (of/'s) | अर्जनीयस्य | अर्जनीययोः | अर्जनीयानाम् |
सप्तमी (in/on/at/among) | अर्जनीये | अर्जनीययोः | अर्जनीयेषु |
सम्बोधनम् (O!) | हे अर्जनीय ! | हे अर्जनीयौ ! | हे अर्जनीयाः ! |