Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जनीय (Samskrit Shabdroop - अर्जनीय)

अर्जनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जनीयःअर्जनीयौअर्जनीयाः
द्वितीया (to)अर्जनीयम्अर्जनीयौअर्जनीयान्
तृतीया (by/with/through)अर्जनीयेनअर्जनीयाभ्याम्अर्जनीयैः
चतुर्थी (to/for)अर्जनीयायअर्जनीयाभ्याम्अर्जनीयेभ्यः
पञ्चमी (from)अर्जनीयात् / अर्जनीयाद्अर्जनीयाभ्याम्अर्जनीयेभ्यः
षष्ठी (of/'s)अर्जनीयस्यअर्जनीययोःअर्जनीयानाम्
सप्तमी (in/on/at/among)अर्जनीयेअर्जनीययोःअर्जनीयेषु
सम्बोधनम् (O!)हे अर्जनीय !हे अर्जनीयौ !हे अर्जनीयाः !