Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्जक (Samskrit Shabdroop - अर्जक)

अर्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्जकःअर्जकौअर्जकाः
द्वितीया (to)अर्जकम्अर्जकौअर्जकान्
तृतीया (by/with/through)अर्जकेनअर्जकाभ्याम्अर्जकैः
चतुर्थी (to/for)अर्जकायअर्जकाभ्याम्अर्जकेभ्यः
पञ्चमी (from)अर्जकात् / अर्जकाद्अर्जकाभ्याम्अर्जकेभ्यः
षष्ठी (of/'s)अर्जकस्यअर्जकयोःअर्जकानाम्
सप्तमी (in/on/at/among)अर्जकेअर्जकयोःअर्जकेषु
सम्बोधनम् (O!)हे अर्जक !हे अर्जकौ !हे अर्जकाः !