Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अरित्र (Samskrit Shabdroop - अरित्र)

अरित्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरित्रःअरित्रौअरित्राः
द्वितीया (to)अरित्रम्अरित्रौअरित्रान्
तृतीया (by/with/through)अरित्रेणअरित्राभ्याम्अरित्रैः
चतुर्थी (to/for)अरित्रायअरित्राभ्याम्अरित्रेभ्यः
पञ्चमी (from)अरित्रात् / अरित्राद्अरित्राभ्याम्अरित्रेभ्यः
षष्ठी (of/'s)अरित्रस्यअरित्रयोःअरित्राणाम्
सप्तमी (in/on/at/among)अरित्रेअरित्रयोःअरित्रेषु
सम्बोधनम् (O!)हे अरित्र !हे अरित्रौ !हे अरित्राः !