#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरित्र (Samskrit Shabdroop - अरित्र)

अरित्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरित्रः

अरित्रौ

अरित्राः

द्वितीया

अरित्रम्

अरित्रौ

अरित्रान्

तृतीया

अरित्रेण

अरित्राभ्याम्

अरित्रैः

चतुर्थी

अरित्राय

अरित्राभ्याम्

अरित्रेभ्यः

पञ्चमी

अरित्रात् / अरित्राद्

अरित्राभ्याम्

अरित्रेभ्यः

षष्ठी

अरित्रस्य

अरित्रयोः

अरित्राणाम्

सप्तमी

अरित्रे

अरित्रयोः

अरित्रेषु

सम्बोधनम्

हे अरित्र !

हे अरित्रौ !

हे अरित्राः !