Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अरिन्दम (Samskrit Shabdroop - अरिन्दम)

अरिन्दम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरिन्दमःअरिन्दमौअरिन्दमाः
द्वितीया (to)अरिन्दमम्अरिन्दमौअरिन्दमान्
तृतीया (by/with/through)अरिन्दमेनअरिन्दमाभ्याम्अरिन्दमैः
चतुर्थी (to/for)अरिन्दमायअरिन्दमाभ्याम्अरिन्दमेभ्यः
पञ्चमी (from)अरिन्दमात् / अरिन्दमाद्अरिन्दमाभ्याम्अरिन्दमेभ्यः
षष्ठी (of/'s)अरिन्दमस्यअरिन्दमयोःअरिन्दमानाम्
सप्तमी (in/on/at/among)अरिन्दमेअरिन्दमयोःअरिन्दमेषु
सम्बोधनम् (O!)हे अरिन्दम !हे अरिन्दमौ !हे अरिन्दमाः !