Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अरितव्य (Samskrit Shabdroop - अरितव्य)

अरितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअरितव्यःअरितव्यौअरितव्याः
द्वितीया (to)अरितव्यम्अरितव्यौअरितव्यान्
तृतीया (by/with/through)अरितव्येनअरितव्याभ्याम्अरितव्यैः
चतुर्थी (to/for)अरितव्यायअरितव्याभ्याम्अरितव्येभ्यः
पञ्चमी (from)अरितव्यात् / अरितव्याद्अरितव्याभ्याम्अरितव्येभ्यः
षष्ठी (of/'s)अरितव्यस्यअरितव्ययोःअरितव्यानाम्
सप्तमी (in/on/at/among)अरितव्येअरितव्ययोःअरितव्येषु
सम्बोधनम् (O!)हे अरितव्य !हे अरितव्यौ !हे अरितव्याः !