#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरितव्य (Samskrit Shabdroop - अरितव्य)

अरितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरितव्यः

अरितव्यौ

अरितव्याः

द्वितीया

अरितव्यम्

अरितव्यौ

अरितव्यान्

तृतीया

अरितव्येन

अरितव्याभ्याम्

अरितव्यैः

चतुर्थी

अरितव्याय

अरितव्याभ्याम्

अरितव्येभ्यः

पञ्चमी

अरितव्यात् / अरितव्याद्

अरितव्याभ्याम्

अरितव्येभ्यः

षष्ठी

अरितव्यस्य

अरितव्ययोः

अरितव्यानाम्

सप्तमी

अरितव्ये

अरितव्ययोः

अरितव्येषु

सम्बोधनम्

हे अरितव्य !

हे अरितव्यौ !

हे अरितव्याः !