संस्कृत शब्दरूप - अरितव्य (Samskrit Shabdroop - अरितव्य)
अरितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अरितव्यः | अरितव्यौ | अरितव्याः |
द्वितीया (to) | अरितव्यम् | अरितव्यौ | अरितव्यान् |
तृतीया (by/with/through) | अरितव्येन | अरितव्याभ्याम् | अरितव्यैः |
चतुर्थी (to/for) | अरितव्याय | अरितव्याभ्याम् | अरितव्येभ्यः |
पञ्चमी (from) | अरितव्यात् / अरितव्याद् | अरितव्याभ्याम् | अरितव्येभ्यः |
षष्ठी (of/'s) | अरितव्यस्य | अरितव्ययोः | अरितव्यानाम् |
सप्तमी (in/on/at/among) | अरितव्ये | अरितव्ययोः | अरितव्येषु |
सम्बोधनम् (O!) | हे अरितव्य ! | हे अरितव्यौ ! | हे अरितव्याः ! |