#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरस (Samskrit Shabdroop - अरस)

अरस

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरसः

अरसौ

अरसाः

द्वितीया

अरसम्

अरसौ

अरसान्

तृतीया

अरसेन

अरसाभ्याम्

अरसैः

चतुर्थी

अरसाय

अरसाभ्याम्

अरसेभ्यः

पञ्चमी

अरसात् / अरसाद्

अरसाभ्याम्

अरसेभ्यः

षष्ठी

अरसस्य

अरसयोः

अरसानाम्

सप्तमी

अरसे

अरसयोः

अरसेषु

सम्बोधनम्

हे अरस !

हे अरसौ !

हे अरसाः !