#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अरीतव्य (Samskrit Shabdroop - अरीतव्य)

अरीतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरीतव्यः

अरीतव्यौ

अरीतव्याः

द्वितीया

अरीतव्यम्

अरीतव्यौ

अरीतव्यान्

तृतीया

अरीतव्येन

अरीतव्याभ्याम्

अरीतव्यैः

चतुर्थी

अरीतव्याय

अरीतव्याभ्याम्

अरीतव्येभ्यः

पञ्चमी

अरीतव्यात् / अरीतव्याद्

अरीतव्याभ्याम्

अरीतव्येभ्यः

षष्ठी

अरीतव्यस्य

अरीतव्ययोः

अरीतव्यानाम्

सप्तमी

अरीतव्ये

अरीतव्ययोः

अरीतव्येषु

सम्बोधनम्

हे अरीतव्य !

हे अरीतव्यौ !

हे अरीतव्याः !