#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर्ह्य (Samskrit Shabdroop - अर्ह्य)

अर्ह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अर्ह्यः

अर्ह्यौ

अर्ह्याः

द्वितीया

अर्ह्यम्

अर्ह्यौ

अर्ह्यान्

तृतीया

अर्ह्येण

अर्ह्याभ्याम्

अर्ह्यैः

चतुर्थी

अर्ह्याय

अर्ह्याभ्याम्

अर्ह्येभ्यः

पञ्चमी

अर्ह्यात् / अर्ह्याद्

अर्ह्याभ्याम्

अर्ह्येभ्यः

षष्ठी

अर्ह्यस्य

अर्ह्ययोः

अर्ह्याणाम्

सप्तमी

अर्ह्ये

अर्ह्ययोः

अर्ह्येषु

सम्बोधनम्

हे अर्ह्य !

हे अर्ह्यौ !

हे अर्ह्याः !