Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्ह्य (Samskrit Shabdroop - अर्ह्य)

अर्ह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्ह्यःअर्ह्यौअर्ह्याः
द्वितीया (to)अर्ह्यम्अर्ह्यौअर्ह्यान्
तृतीया (by/with/through)अर्ह्येणअर्ह्याभ्याम्अर्ह्यैः
चतुर्थी (to/for)अर्ह्यायअर्ह्याभ्याम्अर्ह्येभ्यः
पञ्चमी (from)अर्ह्यात् / अर्ह्याद्अर्ह्याभ्याम्अर्ह्येभ्यः
षष्ठी (of/'s)अर्ह्यस्यअर्ह्ययोःअर्ह्याणाम्
सप्तमी (in/on/at/among)अर्ह्येअर्ह्ययोःअर्ह्येषु
सम्बोधनम् (O!)हे अर्ह्य !हे अर्ह्यौ !हे अर्ह्याः !